Thursday, 18 September 2014

Slokas 11 - 20

Sanskrit Lyrics

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः॥११॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः।

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥१२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।

अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः॥१३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः॥१४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।

अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः॥२०॥

English Lyrics

Ajah Sarveshvarah Siddhah Siddhih Sarvadir Acyutaha
Vrushakapir Ameyatma Sarva-Yoga-Vinihsrutaha (11)

Vasur Vasumanah Satyah Samaatma Sammitah Samaha
Amoghah Pundarikaksho Vrusha-Karma Vrushakrutihi (12)

Rudro Bahushira Babhrur Vishva-Yonih Shuchi Shravaaha
Amrutah Shashvata-Sthanur Varaaroho Mahaa-Tapaaha (13)

Sarvagah Sarva-Vid-Bhanur Vishvakseno Janardhanaha
Vedo Vedavidavyango Vedaango Vedavit Kavihi (14)

Lokadhyakshah Suradhyaksho Dharmadhyakshah Krutakrutaha
Chaturatma Chaturvyuhash Chaturdamshtrash Chatur-Bhujaha (15)

Bhraajishnur-Bhojanam Bhokta Sahishnur Jagad-Adhijaha
Anagho Vijayo Jeta Vishva-Yonih Punar-Vasuhu (16)

Upendro Vaamanah Pramshur Amoghah Suchir Urjitaha
Atindrah Sangrahah Sargo Dhrutaatma Niyamo Yamaha (17)

Vedyo Vaidyah Sadaa-Yogi Veeraha Madhavo Madhuhu
Ateendriyo Mahaamaayo Mahotsaho Mahabalaha (18)

Mahabuddir Mahaviryo Mahashaktir Mahadyutihi
Anirdeshyavapuh Shreeman Ameyaatma Mahadridhruk (19)

Maheshvaaso Mahibharta Shrinivasah Sataam Gatihi 
Aniruddhah Suraanando Govindo Govidam Patihi  (20)

No comments:

Post a Comment