Tuesday 14 October 2014

Phalashruti Slokas (Final part)

Sanskrit Lyrics

इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥१॥

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः॥२॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाम्॥४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः॥७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥१०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते॥११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥१२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे॥१३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः॥१४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥१६॥

सर्वागमानामाचारः प्रथमं परिकल्पते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥१७॥

ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥१८॥

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥१९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः॥२०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च॥२१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥२२॥

न ते यान्ति पराभवम ॐ नम इति।

अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन॥२३॥

श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥२४॥
स्तुत एव न संशय ॐ नम इति।

व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते॥२५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति।

पार्वत्युवाच ---
केनोपायेन लघुना विष्णोर्नामसहस्रकम।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥२६॥

ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं राम नाम वरानने॥२७॥ (3 times)
श्रीरामनाम वरानन ॐ नम इति।

ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः॥२८॥
सहस्रकोटि युगधारिणे ॐ नम इति।

सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥२९॥

श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय संभवामि युगे युगे॥३१॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु॥३२॥

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥३३॥

इति श्रीमहाभारते शतसहस्त्रिकायां  संहितायां
वैयासिक्यामनुशासनिकपर्वणि
श्री भीष्म युधिष्ठिर संवादे
श्री श्विष्णुसहस्रनाम स्तोत्रम्‌ सम्पूर्णम।
सर्वं श्री कृष्णार्पणमस्तु 

English Lyrics

Iteedam Keerta-Neeyasya Kesha-Vasya Maha-Tmanaha |

Namnam sahasram divya-nam ashe-shena prakeer-titam (1)

Ya Edam Shrunuyat Nityam Yaschhapi Parikeertayet
Nashubham-Prapnuyat-Kinchit So Mutreha-Cha-Manavaha     (2)

Vedan-Tago Bramhana-Syat Kshatriyo Vijayee Bavet
Vaisyo Dhana-Samru-Ddhasyat Shhoodra Sukha Mavap-Nuyat   (3)

Dharmarthee Prapnu-Yatdharmam Artharthee Chartha Mapnuyat
Kamana-Vapnuyat-Kamee Prajarthee Chapnu-Yat-Prajam   (4)

Bhakt-Imanya Sadotthaya Shuchi-Stadgata Manasaha
Sahasram Vasu-Devasya Namna Metat Prakee-Rtayet   (5)

Yashah Prapnoti Vipulam Ynati Praadhanya Meva-Cha
Achalam shriya mapnothi shreyah prapnotya-nuttamam   (6)

Na Bhayam Kvachi Dapnoti Veeryam Tejachha Vindati
Bhava Tyarogo Dhyu-Timan Bala-Roopa Gunan-Vitaha   (7)

Rogarto Muchyate Rogat Baddho Muchyeta Bandhanat
Bhaya Nmuchyeta Bheetastu Muchye Tapanna Apadhaha   (8)

Durganya-Titara Tyashu Purushah Purusho-Ttamam
Stuva Nnama-Saha-Srena Nityam Bhakti Saman-Vitaha   (9)

Vasu-Deva-Shrayo Marthyo Vasu-Deva Para-Yanaha
Sarva-Papa Vishu-Ddhatma Yati Bramha Sana-Tanam   (10)

Na Vasu-Deva Bhakta-Nam Ashubham Vidyate Kvachit
Janma Mrithyu Jara Vyadhi Bhayam Naivapa Jayate   (11)

Emam Stava Madhee-Yanah Shraddha-Bhakti Sama-Nvitaha
Yujye Tatam Sukha-Kshantih Shree-Dhrati Smruti Keertibhihi   (12)

Na Krodho Na Matsaryam Na Lobho Na Shubha-Matihi
Bhavanti Kruta Punyanam Bhakta-Nam Puru-Shottame   (13)

Dhyou Sachan-Drarka Nakshatra Kham Disho Bhoorma-Hodadhihi
Vasu-Devasya Veeryena Vidhrutani Mahat-Manaha   (14)

Sa-Sura-Sura Gandharvam Sa-Yaksho-Raga Raksha-Sam
Jaga-Dvashe Varta-Tedam Krishnasya Sachara-Charam   (15)

Indri-Yani Mano-Buddhih Satvam Tejo-Balam Dhrutihi
Vasu-Devatma Kanyahuh Kshetram-Kshetragyna Eva Cha   (16)

Sarva-Gamana Macharah Prathamam Pari-Kalpate
Aachara Prabhavo Dharmo Dharmasya Pradhu-Rachyutaha   (17)

Rushayah Pitaro Devah Maha-Bhootani Dhatavaha |
Jangama-Jangamam Chedam Jagannaraya-Nodbhavam   (18)

Yogo Gynanam Tatha Sankhyam Vidya Shilpadi Karma-Cha
Vedah Shasthrani Vigynana Etat-Sarvam Janar-Danat   (19)

Eko-Vishnu Rmaha-Dbhootam Prutha-Gbhoota Nyanekasaha
Trilon-Lokan-Vyapya-Bhootatma Bhujkte Vishva-Bhugavyayaha   (20)

Emam Stavam Bhagavato Vishnor-Vyasena Keertitam
Pathedya Echhet Purushah Shreyah Praptum Sukhani-Cha   (21)

Vishve-Shvara Majam Devam Jagatah Prabhu Mavyam
Bhajanti Ye Pushka-Raksham Nate Yanti Para-Bhavam   (22)

Na Te Yanti Para-Bhavam Om Nama Iti

Arjuna Uvacha

Padma-Patra Visha-Laksha Padma-Nabha Suro-Ttama
Bhaktana Manu-Raktanam Trata Bhava Janar-Dana   (23)

Shree Bhagavan Uvacha

Yo-Mam Nama Saha-Srena Stotu Michhati Pandava
Sho Ha Mekena Shlokena Stuta Eva Na Samshayah   (24)

Stita Eva Na Samshaya Om Nama Iti

Vyasa Uvacha

Vasa-Naad Vasu Devsaya Vasitham Te Jaga-Thrayam
Sarva-Butha Nivaso Si Vaasu-Deva Namo Stute   (25)

Vasu-Deva Namostute Om Nama Iti

Parvati Uyvachv

Keno-Paayena Laghunaa Vishnur-Nama Saha-Skrakam
Patyate Pamditeh Nityam Shortu Michha Myaham Prabho   (26)

Eshwara Uvacha

Shree-Rama Ram Rameti Rame Raame Mano-Rame
Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane   (27)

(Read the above 2 lines 3 times)


Raama-Naama Varaa-Nana Om Nama Iti

Bramho Uvacha

Namo Stvana-Ntaya Saha-Sramurtaye
Saha-Srapaa-Dakshi Shiroru-Bahave
Saha-Sranaamne Puru-Shaya Shashvate
Saha-Srakoti-Yuga-Dharine Namah    (28)
Saha-Srakoti Yuga-Dharina Om Nama Iti

Sanjaya Uvacha

Yatra Yoge-Shvarah Krushno Yatra Paardho Dhanur-Dharah
Tatra-Shreeh Vijayo Bhutih Dhruva Neetih Mati Rmama  (29)

Shree Bhagawan Uvacha

Ananya-Schanta-Yanto Mam Ye Janaah Paryu-Panate
Tesham Nitya-Bhiyuktanaam Yoga-Kshemam Vaha-Myaham    (30)

Parithrayana Sadhunam Vinasaya Cha Dushkritham,
Dharma Samsthapanarthaya Sambhavami Yuge Yuge   (31)

Aartha-Vishanna-Shithila-Schabhitah Ghoreshucha-Vyadhi-Varthamanaha
Sankeertya-Narayana-Shabda-Matram Vimukta-Duhghah-Sukhino-Bhavanti   (32)

Kayena-Vaacha Mana-Sendhriyairva
Buddhyatma-Naavaa Prakrute-Swabhawat  
Karomi Yadyat Sakalam Parasmai
Naaraa-Yanayeti Samarpayami    (33)

Iti shree mahabhaarate shatasahasrikaayaam
Samhitaayaam vaiyaasikyaamanushaasanika parvani
shree bheeshma yudhishthira samvaade
shree vishnu sahasranaama stotram
sampoornam

Sarvam Shree-Krishnar-Panamastu

Slokas 101 - 108

Sanskrit Lyrics

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः॥१०१॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥१०२॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥१०३॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥१०४॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च॥१०५॥

आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः॥१०६॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥१०७॥
सर्वप्रहरणायुध ॐ नम इति।

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥१०८॥ (repest 3 times)
श्री वासुदेवोऽभिरक्षतु ॐ नम इति।

English Lyrics

Anadi Bhurbhuvo Lakshmih Suveero Ruchirangadaha
Janano Janajanmadir Bhimo Bhima-Parakramaha   (101)

Adharanilayo Dhata Pushpahaasah Prajagaraha
Urdhvagah Sat-Pathacharah Pranadah Pranavah Panaha   (102)

Pramanam Prananilayah Pranabhrut Pranajivanaha
Tatvam Tatvavidekatma Janma-Mrutyu-Jaratigaha    (103)

Bhurbhuvah Svastarus-Tarah Savita Prapitamahaha
Yagyo Yagya-Patir-Yajva Yagyango Yagya-Vahanaha   (104)

Yagyabhrud Yagyakrud Yagyi Yagyabhuk Yagyasadhanaha
Yagyanantakrud Yagyaguhyam Annam Annada Eva Cha   (105)

Atmayonih Svayamjato Vaikhanah Samagayanaha
Devaki-Nandanah Srashtha Kshitishah Papanashanaha   (106)

Shankhabrun -Nandaki Chakri Sharangadhanva Gadadharaha
Rathanga Panirakshobhyah Sarva-Praharanayudhaha   (107)

Shree Sarva-Praha-Rana-Yudha Om Nama Ithi

Vanamali Gadi Sharngi Shankhi Chakri Cha Nandaki
Shrimaan Narayano Vishnur-Vasudevo-Abhirakshatu  (108) (repeat these 3 times)


Shree Vaasudevo Abhirakshatu Om nama iti


Slokas 91 - 100

Sanskrit Lyrics

भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः॥९२॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः॥९३॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥९४॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः॥९५॥

सनात्सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः॥९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥९९॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः॥१००॥

English Lyrics

Bhaara-Bhrut Kathito Yogi Yogishah Sarva-Kamadaha
Ashramah Shramanah Kshamah Suparno Vayu-Vahanaha   (91)

Dhanurdharo Dhanurvedo Dando Damayita Damaha
Aparajitah Sarvasaho Niyanta Niyamo Yamaha   (92)

Satvavaan Saatvikah Satyah Satya-Dharma-Paraayanaha
Abhiprayah Priyarho-Rhah Priyakrut Pritivardhanaha   (93)

Vihayasagatir Jyotih Suruchir Huta-Bhug Vibhuhu
Ravir Virochanah Suryah Savita Ravilochanaha   (94)

Ananto Huta-Bhug Bhokta Sukhado Naikajo-Grajaha
Anirvinnah Sadamarshi Lokadhishthana-Madbhutaha   (95)

Sanat Sanatana-Tamaha Kapilah Kapir Avyayaha
Svastidah Svastikrut Svasti Svastibhuk Svasti-Dakshinaha   (96)

Araudrah Kundali Chakri Vikramyurjita-Shasanaha
Shabdatigah Shabdasahah Shishirah Sharvari-Karaha   (97)

Akroorah Peshalo Daksho Dakshinah Kshiminam Varaha
Vidvattamo Vitabhayah Punya-Shravana-Kirtanaha   (98)

Uttaarano Dushkrutiha Punyo Duh-Svapna-Nashanaha
Viraha Rakshanah Santo Jivanah Paryavasthitaha   (99)

Ananta-Rupo Ananta-Shrir Jitamanyur Bhayapahaha
Chaturashro Gabhiratma Vidisho Vyadisho Dishaha   (100)

Slokas 81 - 90

Sanskrit Lyrics

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥८१॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥८२॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥८३॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी॥८५॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः॥८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः॥८८॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥८९॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥९०॥

English Lyrics

Tejovrusho Dyuti-Dharah Sarva-Shastra-Bhrutam-Varaha
Pragrahonigraho Vyagro Naikashrungo Gadagrajaha    (81)

Chaturmurtish Chaturbahush Chaturvyuhash Chaturgatihi
Chaturatma Chaturbhavash Chaturvedavid Ekapaat    (82)

Samavarto Anivrutaatma Durjayo Duratikramaha
Durlabho Durgamo Durgo Duravaaso Durariha    (83)

Shubhango Lokasaarangah Sutantus Tantu-Vardhanaha
Indrakarma Mahakarma Krutakarma Krutagamaha   (84)

Udbhavah Sundarah Sundo Ratnanabhah Sulochanaha
Arko Vajasanah Shrungi Jayantah Sarva-Vij-Jayi   (85)

Suvarna-Bindur-Akshobhyah Sarva-Vagishvareshvaraha
Mahahrado Maha-Garto Maha-Bhuto Maha-Nidhihi   (86)

Kumudah Kundarah Kundah Parjanyah Pavano Anilaha
Amrutaamsho Amrutavapuh Sarvagyah Sarvato-Mukha    (87)

Sulabhah Suvratah Siddhah Shatru-Jich Chatru-Tapanaha
Nyagrodho Adumbaro-Shvatthash Chaanurandhra-Nishudhanaha    (88)

Sahasrarchih Sapta-Jihvah Saptaidhah Sapta-Vaahanaha
Amurtir Anagho Achintyo Bhayakrud Bhaya-Nashanaha    (89)

Anur Bruhat Krushah Sthulo Gunabrun Nirguno Mahaan
Adhrutah Svadhrutah Svasyah Pragvamsho Vamshavardhanaha   (90)

Slokas 71 - 80

Sanskrit Lyrics

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥७१॥

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥७३॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥७५॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः॥७६॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥७७॥

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥७८॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृताशीरचलश्चलः॥७९॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥८०॥

English Lyrics

Brahmanyo Brahmakrud-Brahma Brahma Brahma-Vivardhanaha
Brahmavid Brahmano Brahmi Brahmgnyo Brahmana-Priyaha   (71)

Mahakramo Mahakarma Mahateja Mahoragaha
Mahakratur Mahayajva Mahayagnyo Mahahavihi   (72)

Stavyah Stavapriyah Stotram Stutih Stota Ranapriyaha
Purnah Purayita Punyah Punyakirtir Anamayaha   (73)

Manojavas Tirthakaro Vasureta Vasupradaha
Vasuprado Vasudevo Vasur Vasumana Havihi   (74)

Sadgatih Sat-Krutih Satta Sad-Bhutih Sat-Parayanaha
Shuraseno Yadushreshthah Sannivasah Suyamunaha   (75)

Bhutaavaso Vasudevah Sarvasu-Nilayo Analaha
Darpaha Darpado Drupto Durdharo-Atha-Parajitaha  (76)

Vishvamurtir Mahamurtir Diptamurtir Amurtiman
Anekamurtir Avyaktah Shatamurtih Shatananaha   (77)

Eko Naikah Savah Kah Kim Yat Tat Padam-Anuttamam
Lokabandhur Lokanatho Madhavo Bhakta-Vastalaha   (78)

Suvarna Varno Hemaango Varaangash Chandanangadi
Veeraha Vishamah Shunyo Ghrutashir Achalaschalaha   (79)

Amani Manado Manyo Lokasvami Triloka-Dhruk
Sumedha Medhajo Dhanyah Satyamedha Dharadharaha    (80)

Slokas 61 - 70

Sanskrit Lyrics

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥६१॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्॥६२॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥६३॥

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः॥६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः॥६५॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥६६॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥६७॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥६८॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः॥७०॥

English Lyrics

Sudhanva-Khandaparashur-Daruno Dravinapradaha
Divah-Spruk Sarva-Drug Vyaso Vachaspatir Ayonijaha  (61)

Trisaama Samagah Sama Nirvanam Bheshajam Bhishak
Sanyasakruch Chamah Shanto Nishtha Shantih Parayanam   (62)

Shubhangah Shantidah Srashta Kumudah Kuvaleshayaha
Gohito Gopatir Gopta Vrushabhaksho Vrushapriyaha  (63)

Anivarti Nivrutaatma Samkshepta Kshema-Kruchivaha
Shrivatsa-Vakshaah Shrivaasah Shripatih Shrimatam-Varaha   (64)

Shridah Shrishah Shrinivasah Shrinidhih Shri-Vibhavanaha
Shridharah Shrikarah Shreyah Shriman Loka-Trayashrayaha   (65)

Svakshah Svangah Shatanando Nandir Jyotir-Ganeshvaraha
Vijitatma Vidheyatma Satkirtischinna-Samsayaha   (66)

Udirnah Sarvata-Chakshur-Anisah Shasvata-Sthiraha
Bhushayo Bhushano Bhutir Vishokah Shoka-Nashanaha   (67)

Archishmaan Architah Kumbho Vishuddhatma Vishodhanaha
Aniruddho Pratirathah Pradyumno Amita-Vikramaha   (68)

Kaalaneminiha Virah Shaurih Shura-Janeshvaraha
Trilokatma Trilokeshah Keshavah Keshiha Harihi   (69)

Kamadevah Kamapalah Kami Kanthah Krutagamaha
Anirdeshya-Vapur Vishnur Viro Ananto Dhananjayaha   (70)

Slokas 51 - 60

Sanskrit Lyrics

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥५१॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥५२॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः॥५३॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः॥५४॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्॥५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥५८॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥५९॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥६०॥

English Lyrics

Dharmagub Dharmakrud Dharmi Sad-Asatksharam Aksharam
Avigyata Sahashramshur Vidhata Kruta-Lakshanaha   (51)

Gabhasti-Nemih Sattvasthah Simho Bhuta-Maheshvaraha
Adidevo Mahadevo Devesho Devabhrud-Guruhu   (52)

Uttaro Gopatir Gopta Gyanagamyah Puratanaha
Sharira-Bhuta-Bhrud Bhokta Kapeendro Bhuridakshinaha   (53)

Somapo Amrutapah Somah Purujit Purusattamaha
Vinayo Jayah Satyasandho Dasharhah Satvatampatihi   (54)

Jivo Vinayita-Sakshi Mukundo Amita Vikramaha
Ambhonidhir Anantatma Mahodadhishayonatakaha   (55)

Ajo Maharhah Svabhavyo Jitamitrah Pramodanaha
Anando Nandano Nandah Satya-Dharma Trivikramaha   (56)

Maharshih Kapilacharyah Krutagyo Medini-Patihi
Tripadas Tridashadhyaksho Mahashrungah Krutantakrut   (57)

Mahavaraho Goivindah Sushenah Kanakangadi
Guhyo Gabhiro Gahano Guptash Chakra-Gadadharaha  (58)

Vedhaah Svango Ajitah Krishno Drudhah Sankarshano Acyutaha
Varuno Vaaruno Vrukshah Pushkaraksho Mahamanaaha   (59)

Bhagavan Bhagahanandi Vanamali Halayudhaha
Adityo Jyotir-Adityah Sahishnur Gatisattamaha   (60)